Declension table of ?varṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevarṇayiṣyamāṇā varṇayiṣyamāṇe varṇayiṣyamāṇāḥ
Vocativevarṇayiṣyamāṇe varṇayiṣyamāṇe varṇayiṣyamāṇāḥ
Accusativevarṇayiṣyamāṇām varṇayiṣyamāṇe varṇayiṣyamāṇāḥ
Instrumentalvarṇayiṣyamāṇayā varṇayiṣyamāṇābhyām varṇayiṣyamāṇābhiḥ
Dativevarṇayiṣyamāṇāyai varṇayiṣyamāṇābhyām varṇayiṣyamāṇābhyaḥ
Ablativevarṇayiṣyamāṇāyāḥ varṇayiṣyamāṇābhyām varṇayiṣyamāṇābhyaḥ
Genitivevarṇayiṣyamāṇāyāḥ varṇayiṣyamāṇayoḥ varṇayiṣyamāṇānām
Locativevarṇayiṣyamāṇāyām varṇayiṣyamāṇayoḥ varṇayiṣyamāṇāsu

Adverb -varṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria