Declension table of ?varṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevarṇayiṣyamāṇam varṇayiṣyamāṇe varṇayiṣyamāṇāni
Vocativevarṇayiṣyamāṇa varṇayiṣyamāṇe varṇayiṣyamāṇāni
Accusativevarṇayiṣyamāṇam varṇayiṣyamāṇe varṇayiṣyamāṇāni
Instrumentalvarṇayiṣyamāṇena varṇayiṣyamāṇābhyām varṇayiṣyamāṇaiḥ
Dativevarṇayiṣyamāṇāya varṇayiṣyamāṇābhyām varṇayiṣyamāṇebhyaḥ
Ablativevarṇayiṣyamāṇāt varṇayiṣyamāṇābhyām varṇayiṣyamāṇebhyaḥ
Genitivevarṇayiṣyamāṇasya varṇayiṣyamāṇayoḥ varṇayiṣyamāṇānām
Locativevarṇayiṣyamāṇe varṇayiṣyamāṇayoḥ varṇayiṣyamāṇeṣu

Compound varṇayiṣyamāṇa -

Adverb -varṇayiṣyamāṇam -varṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria