Declension table of ?varṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarṇayiṣyamāṇaḥ varṇayiṣyamāṇau varṇayiṣyamāṇāḥ
Vocativevarṇayiṣyamāṇa varṇayiṣyamāṇau varṇayiṣyamāṇāḥ
Accusativevarṇayiṣyamāṇam varṇayiṣyamāṇau varṇayiṣyamāṇān
Instrumentalvarṇayiṣyamāṇena varṇayiṣyamāṇābhyām varṇayiṣyamāṇaiḥ varṇayiṣyamāṇebhiḥ
Dativevarṇayiṣyamāṇāya varṇayiṣyamāṇābhyām varṇayiṣyamāṇebhyaḥ
Ablativevarṇayiṣyamāṇāt varṇayiṣyamāṇābhyām varṇayiṣyamāṇebhyaḥ
Genitivevarṇayiṣyamāṇasya varṇayiṣyamāṇayoḥ varṇayiṣyamāṇānām
Locativevarṇayiṣyamāṇe varṇayiṣyamāṇayoḥ varṇayiṣyamāṇeṣu

Compound varṇayiṣyamāṇa -

Adverb -varṇayiṣyamāṇam -varṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria