सुबन्तावली ?वर्णयति

Roma

स्त्रीएकद्विबहु
प्रथमावर्णयतिः वर्णयती वर्णयतयः
सम्बोधनम्वर्णयते वर्णयती वर्णयतयः
द्वितीयावर्णयतिम् वर्णयती वर्णयतीः
तृतीयावर्णयत्या वर्णयतिभ्याम् वर्णयतिभिः
चतुर्थीवर्णयत्यै वर्णयतये वर्णयतिभ्याम् वर्णयतिभ्यः
पञ्चमीवर्णयत्याः वर्णयतेः वर्णयतिभ्याम् वर्णयतिभ्यः
षष्ठीवर्णयत्याः वर्णयतेः वर्णयत्योः वर्णयतीनाम्
सप्तमीवर्णयत्याम् वर्णयतौ वर्णयत्योः वर्णयतिषु

समास वर्णयति

अव्यय ॰वर्णयति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria