सुबन्तावली ?वर्णव्यतिक्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमावर्णव्यतिक्रान्ता वर्णव्यतिक्रान्ते वर्णव्यतिक्रान्ताः
सम्बोधनम्वर्णव्यतिक्रान्ते वर्णव्यतिक्रान्ते वर्णव्यतिक्रान्ताः
द्वितीयावर्णव्यतिक्रान्ताम् वर्णव्यतिक्रान्ते वर्णव्यतिक्रान्ताः
तृतीयावर्णव्यतिक्रान्तया वर्णव्यतिक्रान्ताभ्याम् वर्णव्यतिक्रान्ताभिः
चतुर्थीवर्णव्यतिक्रान्तायै वर्णव्यतिक्रान्ताभ्याम् वर्णव्यतिक्रान्ताभ्यः
पञ्चमीवर्णव्यतिक्रान्तायाः वर्णव्यतिक्रान्ताभ्याम् वर्णव्यतिक्रान्ताभ्यः
षष्ठीवर्णव्यतिक्रान्तायाः वर्णव्यतिक्रान्तयोः वर्णव्यतिक्रान्तानाम्
सप्तमीवर्णव्यतिक्रान्तायाम् वर्णव्यतिक्रान्तयोः वर्णव्यतिक्रान्तासु

अव्यय ॰वर्णव्यतिक्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria