सुबन्तावली ?वर्णतर्णिका

Roma

स्त्रीएकद्विबहु
प्रथमावर्णतर्णिका वर्णतर्णिके वर्णतर्णिकाः
सम्बोधनम्वर्णतर्णिके वर्णतर्णिके वर्णतर्णिकाः
द्वितीयावर्णतर्णिकाम् वर्णतर्णिके वर्णतर्णिकाः
तृतीयावर्णतर्णिकया वर्णतर्णिकाभ्याम् वर्णतर्णिकाभिः
चतुर्थीवर्णतर्णिकायै वर्णतर्णिकाभ्याम् वर्णतर्णिकाभ्यः
पञ्चमीवर्णतर्णिकायाः वर्णतर्णिकाभ्याम् वर्णतर्णिकाभ्यः
षष्ठीवर्णतर्णिकायाः वर्णतर्णिकयोः वर्णतर्णिकानाम्
सप्तमीवर्णतर्णिकायाम् वर्णतर्णिकयोः वर्णतर्णिकासु

अव्यय ॰वर्णतर्णिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria