सुबन्तावली ?वर्णतर्णक

Roma

नपुंसकम्एकद्विबहु
प्रथमावर्णतर्णकम् वर्णतर्णके वर्णतर्णकानि
सम्बोधनम्वर्णतर्णक वर्णतर्णके वर्णतर्णकानि
द्वितीयावर्णतर्णकम् वर्णतर्णके वर्णतर्णकानि
तृतीयावर्णतर्णकेन वर्णतर्णकाभ्याम् वर्णतर्णकैः
चतुर्थीवर्णतर्णकाय वर्णतर्णकाभ्याम् वर्णतर्णकेभ्यः
पञ्चमीवर्णतर्णकात् वर्णतर्णकाभ्याम् वर्णतर्णकेभ्यः
षष्ठीवर्णतर्णकस्य वर्णतर्णकयोः वर्णतर्णकानाम्
सप्तमीवर्णतर्णके वर्णतर्णकयोः वर्णतर्णकेषु

समास वर्णतर्णक

अव्यय ॰वर्णतर्णकम् ॰वर्णतर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria