सुबन्तावली ?वर्णसङ्करता

Roma

स्त्रीएकद्विबहु
प्रथमावर्णसङ्करता वर्णसङ्करते वर्णसङ्करताः
सम्बोधनम्वर्णसङ्करते वर्णसङ्करते वर्णसङ्करताः
द्वितीयावर्णसङ्करताम् वर्णसङ्करते वर्णसङ्करताः
तृतीयावर्णसङ्करतया वर्णसङ्करताभ्याम् वर्णसङ्करताभिः
चतुर्थीवर्णसङ्करतायै वर्णसङ्करताभ्याम् वर्णसङ्करताभ्यः
पञ्चमीवर्णसङ्करतायाः वर्णसङ्करताभ्याम् वर्णसङ्करताभ्यः
षष्ठीवर्णसङ्करतायाः वर्णसङ्करतयोः वर्णसङ्करतानाम्
सप्तमीवर्णसङ्करतायाम् वर्णसङ्करतयोः वर्णसङ्करतासु

अव्यय ॰वर्णसङ्करतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria