सुबन्तावली वर्णसङ्कर

Roma

पुमान्एकद्विबहु
प्रथमावर्णसङ्करः वर्णसङ्करौ वर्णसङ्कराः
सम्बोधनम्वर्णसङ्कर वर्णसङ्करौ वर्णसङ्कराः
द्वितीयावर्णसङ्करम् वर्णसङ्करौ वर्णसङ्करान्
तृतीयावर्णसङ्करेण वर्णसङ्कराभ्याम् वर्णसङ्करैः वर्णसङ्करेभिः
चतुर्थीवर्णसङ्कराय वर्णसङ्कराभ्याम् वर्णसङ्करेभ्यः
पञ्चमीवर्णसङ्करात् वर्णसङ्कराभ्याम् वर्णसङ्करेभ्यः
षष्ठीवर्णसङ्करस्य वर्णसङ्करयोः वर्णसङ्कराणाम्
सप्तमीवर्णसङ्करे वर्णसङ्करयोः वर्णसङ्करेषु

समास वर्णसङ्कर

अव्यय ॰वर्णसङ्करम् ॰वर्णसङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria