सुबन्तावली ?वर्णकवि

Roma

पुमान्एकद्विबहु
प्रथमावर्णकविः वर्णकवी वर्णकवयः
सम्बोधनम्वर्णकवे वर्णकवी वर्णकवयः
द्वितीयावर्णकविम् वर्णकवी वर्णकवीन्
तृतीयावर्णकविना वर्णकविभ्याम् वर्णकविभिः
चतुर्थीवर्णकवये वर्णकविभ्याम् वर्णकविभ्यः
पञ्चमीवर्णकवेः वर्णकविभ्याम् वर्णकविभ्यः
षष्ठीवर्णकवेः वर्णकव्योः वर्णकवीनाम्
सप्तमीवर्णकवौ वर्णकव्योः वर्णकविषु

समास वर्णकवि

अव्यय ॰वर्णकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria