सुबन्तावली ?वर्णकमयी

Roma

स्त्रीएकद्विबहु
प्रथमावर्णकमयी वर्णकमय्यौ वर्णकमय्यः
सम्बोधनम्वर्णकमयि वर्णकमय्यौ वर्णकमय्यः
द्वितीयावर्णकमयीम् वर्णकमय्यौ वर्णकमयीः
तृतीयावर्णकमय्या वर्णकमयीभ्याम् वर्णकमयीभिः
चतुर्थीवर्णकमय्यै वर्णकमयीभ्याम् वर्णकमयीभ्यः
पञ्चमीवर्णकमय्याः वर्णकमयीभ्याम् वर्णकमयीभ्यः
षष्ठीवर्णकमय्याः वर्णकमय्योः वर्णकमयीनाम्
सप्तमीवर्णकमय्याम् वर्णकमय्योः वर्णकमयीषु

समास वर्णकमयि वर्णकमयी

अव्यय ॰वर्णकमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria