सुबन्तावली ?वर्णकमय

Roma

पुमान्एकद्विबहु
प्रथमावर्णकमयः वर्णकमयौ वर्णकमयाः
सम्बोधनम्वर्णकमय वर्णकमयौ वर्णकमयाः
द्वितीयावर्णकमयम् वर्णकमयौ वर्णकमयान्
तृतीयावर्णकमयेन वर्णकमयाभ्याम् वर्णकमयैः वर्णकमयेभिः
चतुर्थीवर्णकमयाय वर्णकमयाभ्याम् वर्णकमयेभ्यः
पञ्चमीवर्णकमयात् वर्णकमयाभ्याम् वर्णकमयेभ्यः
षष्ठीवर्णकमयस्य वर्णकमययोः वर्णकमयानाम्
सप्तमीवर्णकमये वर्णकमययोः वर्णकमयेषु

समास वर्णकमय

अव्यय ॰वर्णकमयम् ॰वर्णकमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria