सुबन्तावली ?वर्णकदण्डक

Roma

पुमान्एकद्विबहु
प्रथमावर्णकदण्डकः वर्णकदण्डकौ वर्णकदण्डकाः
सम्बोधनम्वर्णकदण्डक वर्णकदण्डकौ वर्णकदण्डकाः
द्वितीयावर्णकदण्डकम् वर्णकदण्डकौ वर्णकदण्डकान्
तृतीयावर्णकदण्डकेन वर्णकदण्डकाभ्याम् वर्णकदण्डकैः वर्णकदण्डकेभिः
चतुर्थीवर्णकदण्डकाय वर्णकदण्डकाभ्याम् वर्णकदण्डकेभ्यः
पञ्चमीवर्णकदण्डकात् वर्णकदण्डकाभ्याम् वर्णकदण्डकेभ्यः
षष्ठीवर्णकदण्डकस्य वर्णकदण्डकयोः वर्णकदण्डकानाम्
सप्तमीवर्णकदण्डके वर्णकदण्डकयोः वर्णकदण्डकेषु

समास वर्णकदण्डक

अव्यय ॰वर्णकदण्डकम् ॰वर्णकदण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria