सुबन्तावली ?वर्णगत

Roma

पुमान्एकद्विबहु
प्रथमावर्णगतः वर्णगतौ वर्णगताः
सम्बोधनम्वर्णगत वर्णगतौ वर्णगताः
द्वितीयावर्णगतम् वर्णगतौ वर्णगतान्
तृतीयावर्णगतेन वर्णगताभ्याम् वर्णगतैः वर्णगतेभिः
चतुर्थीवर्णगताय वर्णगताभ्याम् वर्णगतेभ्यः
पञ्चमीवर्णगतात् वर्णगताभ्याम् वर्णगतेभ्यः
षष्ठीवर्णगतस्य वर्णगतयोः वर्णगतानाम्
सप्तमीवर्णगते वर्णगतयोः वर्णगतेषु

समास वर्णगत

अव्यय ॰वर्णगतम् ॰वर्णगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria