सुबन्तावली ?वर्णद्वयमयी

Roma

स्त्रीएकद्विबहु
प्रथमावर्णद्वयमयी वर्णद्वयमय्यौ वर्णद्वयमय्यः
सम्बोधनम्वर्णद्वयमयि वर्णद्वयमय्यौ वर्णद्वयमय्यः
द्वितीयावर्णद्वयमयीम् वर्णद्वयमय्यौ वर्णद्वयमयीः
तृतीयावर्णद्वयमय्या वर्णद्वयमयीभ्याम् वर्णद्वयमयीभिः
चतुर्थीवर्णद्वयमय्यै वर्णद्वयमयीभ्याम् वर्णद्वयमयीभ्यः
पञ्चमीवर्णद्वयमय्याः वर्णद्वयमयीभ्याम् वर्णद्वयमयीभ्यः
षष्ठीवर्णद्वयमय्याः वर्णद्वयमय्योः वर्णद्वयमयीनाम्
सप्तमीवर्णद्वयमय्याम् वर्णद्वयमय्योः वर्णद्वयमयीषु

समास वर्णद्वयमयि वर्णद्वयमयी

अव्यय ॰वर्णद्वयमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria