सुबन्तावली ?वर्णद्वयमय

Roma

पुमान्एकद्विबहु
प्रथमावर्णद्वयमयः वर्णद्वयमयौ वर्णद्वयमयाः
सम्बोधनम्वर्णद्वयमय वर्णद्वयमयौ वर्णद्वयमयाः
द्वितीयावर्णद्वयमयम् वर्णद्वयमयौ वर्णद्वयमयान्
तृतीयावर्णद्वयमयेन वर्णद्वयमयाभ्याम् वर्णद्वयमयैः वर्णद्वयमयेभिः
चतुर्थीवर्णद्वयमयाय वर्णद्वयमयाभ्याम् वर्णद्वयमयेभ्यः
पञ्चमीवर्णद्वयमयात् वर्णद्वयमयाभ्याम् वर्णद्वयमयेभ्यः
षष्ठीवर्णद्वयमयस्य वर्णद्वयमययोः वर्णद्वयमयानाम्
सप्तमीवर्णद्वयमये वर्णद्वयमययोः वर्णद्वयमयेषु

समास वर्णद्वयमय

अव्यय ॰वर्णद्वयमयम् ॰वर्णद्वयमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria