सुबन्तावली ?वर्णद

Roma

नपुंसकम्एकद्विबहु
प्रथमावर्णदम् वर्णदे वर्णदानि
सम्बोधनम्वर्णद वर्णदे वर्णदानि
द्वितीयावर्णदम् वर्णदे वर्णदानि
तृतीयावर्णदेन वर्णदाभ्याम् वर्णदैः
चतुर्थीवर्णदाय वर्णदाभ्याम् वर्णदेभ्यः
पञ्चमीवर्णदात् वर्णदाभ्याम् वर्णदेभ्यः
षष्ठीवर्णदस्य वर्णदयोः वर्णदानाम्
सप्तमीवर्णदे वर्णदयोः वर्णदेषु

समास वर्णद

अव्यय ॰वर्णदम् ॰वर्णदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria