सुबन्तावली ?वर्णानुप्रास

Roma

पुमान्एकद्विबहु
प्रथमावर्णानुप्रासः वर्णानुप्रासौ वर्णानुप्रासाः
सम्बोधनम्वर्णानुप्रास वर्णानुप्रासौ वर्णानुप्रासाः
द्वितीयावर्णानुप्रासम् वर्णानुप्रासौ वर्णानुप्रासान्
तृतीयावर्णानुप्रासेन वर्णानुप्रासाभ्याम् वर्णानुप्रासैः वर्णानुप्रासेभिः
चतुर्थीवर्णानुप्रासाय वर्णानुप्रासाभ्याम् वर्णानुप्रासेभ्यः
पञ्चमीवर्णानुप्रासात् वर्णानुप्रासाभ्याम् वर्णानुप्रासेभ्यः
षष्ठीवर्णानुप्रासस्य वर्णानुप्रासयोः वर्णानुप्रासानाम्
सप्तमीवर्णानुप्रासे वर्णानुप्रासयोः वर्णानुप्रासेषु

समास वर्णानुप्रास

अव्यय ॰वर्णानुप्रासम् ॰वर्णानुप्रासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria