सुबन्तावली ?वर्णट

Roma

पुमान्एकद्विबहु
प्रथमावर्णटः वर्णटौ वर्णटाः
सम्बोधनम्वर्णट वर्णटौ वर्णटाः
द्वितीयावर्णटम् वर्णटौ वर्णटान्
तृतीयावर्णटेन वर्णटाभ्याम् वर्णटैः वर्णटेभिः
चतुर्थीवर्णटाय वर्णटाभ्याम् वर्णटेभ्यः
पञ्चमीवर्णटात् वर्णटाभ्याम् वर्णटेभ्यः
षष्ठीवर्णटस्य वर्णटयोः वर्णटानाम्
सप्तमीवर्णटे वर्णटयोः वर्णटेषु

समास वर्णट

अव्यय ॰वर्णटम् ॰वर्णटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria