Declension table of ?vaptavya

Deva

NeuterSingularDualPlural
Nominativevaptavyam vaptavye vaptavyāni
Vocativevaptavya vaptavye vaptavyāni
Accusativevaptavyam vaptavye vaptavyāni
Instrumentalvaptavyena vaptavyābhyām vaptavyaiḥ
Dativevaptavyāya vaptavyābhyām vaptavyebhyaḥ
Ablativevaptavyāt vaptavyābhyām vaptavyebhyaḥ
Genitivevaptavyasya vaptavyayoḥ vaptavyānām
Locativevaptavye vaptavyayoḥ vaptavyeṣu

Compound vaptavya -

Adverb -vaptavyam -vaptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria