Declension table of ?vaprāvanī

Deva

FeminineSingularDualPlural
Nominativevaprāvanī vaprāvanyau vaprāvanyaḥ
Vocativevaprāvani vaprāvanyau vaprāvanyaḥ
Accusativevaprāvanīm vaprāvanyau vaprāvanīḥ
Instrumentalvaprāvanyā vaprāvanībhyām vaprāvanībhiḥ
Dativevaprāvanyai vaprāvanībhyām vaprāvanībhyaḥ
Ablativevaprāvanyāḥ vaprāvanībhyām vaprāvanībhyaḥ
Genitivevaprāvanyāḥ vaprāvanyoḥ vaprāvanīnām
Locativevaprāvanyām vaprāvanyoḥ vaprāvanīṣu

Compound vaprāvani - vaprāvanī -

Adverb -vaprāvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria