Declension table of ?vaprāmbhas

Deva

NeuterSingularDualPlural
Nominativevaprāmbhaḥ vaprāmbhasī vaprāmbhāṃsi
Vocativevaprāmbhaḥ vaprāmbhasī vaprāmbhāṃsi
Accusativevaprāmbhaḥ vaprāmbhasī vaprāmbhāṃsi
Instrumentalvaprāmbhasā vaprāmbhobhyām vaprāmbhobhiḥ
Dativevaprāmbhase vaprāmbhobhyām vaprāmbhobhyaḥ
Ablativevaprāmbhasaḥ vaprāmbhobhyām vaprāmbhobhyaḥ
Genitivevaprāmbhasaḥ vaprāmbhasoḥ vaprāmbhasām
Locativevaprāmbhasi vaprāmbhasoḥ vaprāmbhaḥsu

Compound vaprāmbhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria