Declension table of ?vapitavya

Deva

NeuterSingularDualPlural
Nominativevapitavyam vapitavye vapitavyāni
Vocativevapitavya vapitavye vapitavyāni
Accusativevapitavyam vapitavye vapitavyāni
Instrumentalvapitavyena vapitavyābhyām vapitavyaiḥ
Dativevapitavyāya vapitavyābhyām vapitavyebhyaḥ
Ablativevapitavyāt vapitavyābhyām vapitavyebhyaḥ
Genitivevapitavyasya vapitavyayoḥ vapitavyānām
Locativevapitavye vapitavyayoḥ vapitavyeṣu

Compound vapitavya -

Adverb -vapitavyam -vapitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria