Declension table of ?vapiṣyat

Deva

NeuterSingularDualPlural
Nominativevapiṣyat vapiṣyantī vapiṣyatī vapiṣyanti
Vocativevapiṣyat vapiṣyantī vapiṣyatī vapiṣyanti
Accusativevapiṣyat vapiṣyantī vapiṣyatī vapiṣyanti
Instrumentalvapiṣyatā vapiṣyadbhyām vapiṣyadbhiḥ
Dativevapiṣyate vapiṣyadbhyām vapiṣyadbhyaḥ
Ablativevapiṣyataḥ vapiṣyadbhyām vapiṣyadbhyaḥ
Genitivevapiṣyataḥ vapiṣyatoḥ vapiṣyatām
Locativevapiṣyati vapiṣyatoḥ vapiṣyatsu

Adverb -vapiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria