Declension table of ?vapiṣyat

Deva

MasculineSingularDualPlural
Nominativevapiṣyan vapiṣyantau vapiṣyantaḥ
Vocativevapiṣyan vapiṣyantau vapiṣyantaḥ
Accusativevapiṣyantam vapiṣyantau vapiṣyataḥ
Instrumentalvapiṣyatā vapiṣyadbhyām vapiṣyadbhiḥ
Dativevapiṣyate vapiṣyadbhyām vapiṣyadbhyaḥ
Ablativevapiṣyataḥ vapiṣyadbhyām vapiṣyadbhyaḥ
Genitivevapiṣyataḥ vapiṣyatoḥ vapiṣyatām
Locativevapiṣyati vapiṣyatoḥ vapiṣyatsu

Compound vapiṣyat -

Adverb -vapiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria