Declension table of ?vapiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevapiṣyamāṇam vapiṣyamāṇe vapiṣyamāṇāni
Vocativevapiṣyamāṇa vapiṣyamāṇe vapiṣyamāṇāni
Accusativevapiṣyamāṇam vapiṣyamāṇe vapiṣyamāṇāni
Instrumentalvapiṣyamāṇena vapiṣyamāṇābhyām vapiṣyamāṇaiḥ
Dativevapiṣyamāṇāya vapiṣyamāṇābhyām vapiṣyamāṇebhyaḥ
Ablativevapiṣyamāṇāt vapiṣyamāṇābhyām vapiṣyamāṇebhyaḥ
Genitivevapiṣyamāṇasya vapiṣyamāṇayoḥ vapiṣyamāṇānām
Locativevapiṣyamāṇe vapiṣyamāṇayoḥ vapiṣyamāṇeṣu

Compound vapiṣyamāṇa -

Adverb -vapiṣyamāṇam -vapiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria