Declension table of ?vapiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevapiṣyamāṇaḥ vapiṣyamāṇau vapiṣyamāṇāḥ
Vocativevapiṣyamāṇa vapiṣyamāṇau vapiṣyamāṇāḥ
Accusativevapiṣyamāṇam vapiṣyamāṇau vapiṣyamāṇān
Instrumentalvapiṣyamāṇena vapiṣyamāṇābhyām vapiṣyamāṇaiḥ vapiṣyamāṇebhiḥ
Dativevapiṣyamāṇāya vapiṣyamāṇābhyām vapiṣyamāṇebhyaḥ
Ablativevapiṣyamāṇāt vapiṣyamāṇābhyām vapiṣyamāṇebhyaḥ
Genitivevapiṣyamāṇasya vapiṣyamāṇayoḥ vapiṣyamāṇānām
Locativevapiṣyamāṇe vapiṣyamāṇayoḥ vapiṣyamāṇeṣu

Compound vapiṣyamāṇa -

Adverb -vapiṣyamāṇam -vapiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria