Declension table of ?vapamāna

Deva

MasculineSingularDualPlural
Nominativevapamānaḥ vapamānau vapamānāḥ
Vocativevapamāna vapamānau vapamānāḥ
Accusativevapamānam vapamānau vapamānān
Instrumentalvapamānena vapamānābhyām vapamānaiḥ vapamānebhiḥ
Dativevapamānāya vapamānābhyām vapamānebhyaḥ
Ablativevapamānāt vapamānābhyām vapamānebhyaḥ
Genitivevapamānasya vapamānayoḥ vapamānānām
Locativevapamāne vapamānayoḥ vapamāneṣu

Compound vapamāna -

Adverb -vapamānam -vapamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria