Declension table of ?vanyamānā

Deva

FeminineSingularDualPlural
Nominativevanyamānā vanyamāne vanyamānāḥ
Vocativevanyamāne vanyamāne vanyamānāḥ
Accusativevanyamānām vanyamāne vanyamānāḥ
Instrumentalvanyamānayā vanyamānābhyām vanyamānābhiḥ
Dativevanyamānāyai vanyamānābhyām vanyamānābhyaḥ
Ablativevanyamānāyāḥ vanyamānābhyām vanyamānābhyaḥ
Genitivevanyamānāyāḥ vanyamānayoḥ vanyamānānām
Locativevanyamānāyām vanyamānayoḥ vanyamānāsu

Adverb -vanyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria