Declension table of ?vanyamāna

Deva

NeuterSingularDualPlural
Nominativevanyamānam vanyamāne vanyamānāni
Vocativevanyamāna vanyamāne vanyamānāni
Accusativevanyamānam vanyamāne vanyamānāni
Instrumentalvanyamānena vanyamānābhyām vanyamānaiḥ
Dativevanyamānāya vanyamānābhyām vanyamānebhyaḥ
Ablativevanyamānāt vanyamānābhyām vanyamānebhyaḥ
Genitivevanyamānasya vanyamānayoḥ vanyamānānām
Locativevanyamāne vanyamānayoḥ vanyamāneṣu

Compound vanyamāna -

Adverb -vanyamānam -vanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria