Declension table of ?vanyamāna

Deva

MasculineSingularDualPlural
Nominativevanyamānaḥ vanyamānau vanyamānāḥ
Vocativevanyamāna vanyamānau vanyamānāḥ
Accusativevanyamānam vanyamānau vanyamānān
Instrumentalvanyamānena vanyamānābhyām vanyamānaiḥ vanyamānebhiḥ
Dativevanyamānāya vanyamānābhyām vanyamānebhyaḥ
Ablativevanyamānāt vanyamānābhyām vanyamānebhyaḥ
Genitivevanyamānasya vanyamānayoḥ vanyamānānām
Locativevanyamāne vanyamānayoḥ vanyamāneṣu

Compound vanyamāna -

Adverb -vanyamānam -vanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria