Declension table of ?vanvat

Deva

NeuterSingularDualPlural
Nominativevanvat vanvantī vanvatī vanvanti
Vocativevanvat vanvantī vanvatī vanvanti
Accusativevanvat vanvantī vanvatī vanvanti
Instrumentalvanvatā vanvadbhyām vanvadbhiḥ
Dativevanvate vanvadbhyām vanvadbhyaḥ
Ablativevanvataḥ vanvadbhyām vanvadbhyaḥ
Genitivevanvataḥ vanvatoḥ vanvatām
Locativevanvati vanvatoḥ vanvatsu

Adverb -vanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria