Declension table of ?vanitavyā

Deva

FeminineSingularDualPlural
Nominativevanitavyā vanitavye vanitavyāḥ
Vocativevanitavye vanitavye vanitavyāḥ
Accusativevanitavyām vanitavye vanitavyāḥ
Instrumentalvanitavyayā vanitavyābhyām vanitavyābhiḥ
Dativevanitavyāyai vanitavyābhyām vanitavyābhyaḥ
Ablativevanitavyāyāḥ vanitavyābhyām vanitavyābhyaḥ
Genitivevanitavyāyāḥ vanitavyayoḥ vanitavyānām
Locativevanitavyāyām vanitavyayoḥ vanitavyāsu

Adverb -vanitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria