Declension table of ?vanitavya

Deva

MasculineSingularDualPlural
Nominativevanitavyaḥ vanitavyau vanitavyāḥ
Vocativevanitavya vanitavyau vanitavyāḥ
Accusativevanitavyam vanitavyau vanitavyān
Instrumentalvanitavyena vanitavyābhyām vanitavyaiḥ vanitavyebhiḥ
Dativevanitavyāya vanitavyābhyām vanitavyebhyaḥ
Ablativevanitavyāt vanitavyābhyām vanitavyebhyaḥ
Genitivevanitavyasya vanitavyayoḥ vanitavyānām
Locativevanitavye vanitavyayoḥ vanitavyeṣu

Compound vanitavya -

Adverb -vanitavyam -vanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria