Declension table of ?vandyamāna

Deva

NeuterSingularDualPlural
Nominativevandyamānam vandyamāne vandyamānāni
Vocativevandyamāna vandyamāne vandyamānāni
Accusativevandyamānam vandyamāne vandyamānāni
Instrumentalvandyamānena vandyamānābhyām vandyamānaiḥ
Dativevandyamānāya vandyamānābhyām vandyamānebhyaḥ
Ablativevandyamānāt vandyamānābhyām vandyamānebhyaḥ
Genitivevandyamānasya vandyamānayoḥ vandyamānānām
Locativevandyamāne vandyamānayoḥ vandyamāneṣu

Compound vandyamāna -

Adverb -vandyamānam -vandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria