Declension table of vandya

Deva

NeuterSingularDualPlural
Nominativevandyam vandye vandyāni
Vocativevandya vandye vandyāni
Accusativevandyam vandye vandyāni
Instrumentalvandyena vandyābhyām vandyaiḥ
Dativevandyāya vandyābhyām vandyebhyaḥ
Ablativevandyāt vandyābhyām vandyebhyaḥ
Genitivevandyasya vandyayoḥ vandyānām
Locativevandye vandyayoḥ vandyeṣu

Compound vandya -

Adverb -vandyam -vandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria