Declension table of vandya

Deva

MasculineSingularDualPlural
Nominativevandyaḥ vandyau vandyāḥ
Vocativevandya vandyau vandyāḥ
Accusativevandyam vandyau vandyān
Instrumentalvandyena vandyābhyām vandyaiḥ vandyebhiḥ
Dativevandyāya vandyābhyām vandyebhyaḥ
Ablativevandyāt vandyābhyām vandyebhyaḥ
Genitivevandyasya vandyayoḥ vandyānām
Locativevandye vandyayoḥ vandyeṣu

Compound vandya -

Adverb -vandyam -vandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria