Declension table of ?vanditavatī

Deva

FeminineSingularDualPlural
Nominativevanditavatī vanditavatyau vanditavatyaḥ
Vocativevanditavati vanditavatyau vanditavatyaḥ
Accusativevanditavatīm vanditavatyau vanditavatīḥ
Instrumentalvanditavatyā vanditavatībhyām vanditavatībhiḥ
Dativevanditavatyai vanditavatībhyām vanditavatībhyaḥ
Ablativevanditavatyāḥ vanditavatībhyām vanditavatībhyaḥ
Genitivevanditavatyāḥ vanditavatyoḥ vanditavatīnām
Locativevanditavatyām vanditavatyoḥ vanditavatīṣu

Compound vanditavati - vanditavatī -

Adverb -vanditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria