Declension table of ?vanditavat

Deva

NeuterSingularDualPlural
Nominativevanditavat vanditavantī vanditavatī vanditavanti
Vocativevanditavat vanditavantī vanditavatī vanditavanti
Accusativevanditavat vanditavantī vanditavatī vanditavanti
Instrumentalvanditavatā vanditavadbhyām vanditavadbhiḥ
Dativevanditavate vanditavadbhyām vanditavadbhyaḥ
Ablativevanditavataḥ vanditavadbhyām vanditavadbhyaḥ
Genitivevanditavataḥ vanditavatoḥ vanditavatām
Locativevanditavati vanditavatoḥ vanditavatsu

Adverb -vanditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria