Declension table of ?vanditavat

Deva

MasculineSingularDualPlural
Nominativevanditavān vanditavantau vanditavantaḥ
Vocativevanditavan vanditavantau vanditavantaḥ
Accusativevanditavantam vanditavantau vanditavataḥ
Instrumentalvanditavatā vanditavadbhyām vanditavadbhiḥ
Dativevanditavate vanditavadbhyām vanditavadbhyaḥ
Ablativevanditavataḥ vanditavadbhyām vanditavadbhyaḥ
Genitivevanditavataḥ vanditavatoḥ vanditavatām
Locativevanditavati vanditavatoḥ vanditavatsu

Compound vanditavat -

Adverb -vanditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria