सुबन्तावली ?वन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावन्दिष्यमाणः वन्दिष्यमाणौ वन्दिष्यमाणाः
सम्बोधनम्वन्दिष्यमाण वन्दिष्यमाणौ वन्दिष्यमाणाः
द्वितीयावन्दिष्यमाणम् वन्दिष्यमाणौ वन्दिष्यमाणान्
तृतीयावन्दिष्यमाणेन वन्दिष्यमाणाभ्याम् वन्दिष्यमाणैः वन्दिष्यमाणेभिः
चतुर्थीवन्दिष्यमाणाय वन्दिष्यमाणाभ्याम् वन्दिष्यमाणेभ्यः
पञ्चमीवन्दिष्यमाणात् वन्दिष्यमाणाभ्याम् वन्दिष्यमाणेभ्यः
षष्ठीवन्दिष्यमाणस्य वन्दिष्यमाणयोः वन्दिष्यमाणानाम्
सप्तमीवन्दिष्यमाणे वन्दिष्यमाणयोः वन्दिष्यमाणेषु

समास वन्दिष्यमाण

अव्यय ॰वन्दिष्यमाणम् ॰वन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria