Declension table of ?vandiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevandiṣyamāṇaḥ vandiṣyamāṇau vandiṣyamāṇāḥ
Vocativevandiṣyamāṇa vandiṣyamāṇau vandiṣyamāṇāḥ
Accusativevandiṣyamāṇam vandiṣyamāṇau vandiṣyamāṇān
Instrumentalvandiṣyamāṇena vandiṣyamāṇābhyām vandiṣyamāṇaiḥ vandiṣyamāṇebhiḥ
Dativevandiṣyamāṇāya vandiṣyamāṇābhyām vandiṣyamāṇebhyaḥ
Ablativevandiṣyamāṇāt vandiṣyamāṇābhyām vandiṣyamāṇebhyaḥ
Genitivevandiṣyamāṇasya vandiṣyamāṇayoḥ vandiṣyamāṇānām
Locativevandiṣyamāṇe vandiṣyamāṇayoḥ vandiṣyamāṇeṣu

Compound vandiṣyamāṇa -

Adverb -vandiṣyamāṇam -vandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria