सुबन्तावली ?वन्दनश्रुत्

Roma

पुमान्एकद्विबहु
प्रथमावन्दनश्रुत् वन्दनश्रुतौ वन्दनश्रुतः
सम्बोधनम्वन्दनश्रुत् वन्दनश्रुतौ वन्दनश्रुतः
द्वितीयावन्दनश्रुतम् वन्दनश्रुतौ वन्दनश्रुतः
तृतीयावन्दनश्रुता वन्दनश्रुद्भ्याम् वन्दनश्रुद्भिः
चतुर्थीवन्दनश्रुते वन्दनश्रुद्भ्याम् वन्दनश्रुद्भ्यः
पञ्चमीवन्दनश्रुतः वन्दनश्रुद्भ्याम् वन्दनश्रुद्भ्यः
षष्ठीवन्दनश्रुतः वन्दनश्रुतोः वन्दनश्रुताम्
सप्तमीवन्दनश्रुति वन्दनश्रुतोः वन्दनश्रुत्सु

समास वन्दनश्रुत्

अव्यय ॰वन्दनश्रुत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria