Declension table of ?vandamānā

Deva

FeminineSingularDualPlural
Nominativevandamānā vandamāne vandamānāḥ
Vocativevandamāne vandamāne vandamānāḥ
Accusativevandamānām vandamāne vandamānāḥ
Instrumentalvandamānayā vandamānābhyām vandamānābhiḥ
Dativevandamānāyai vandamānābhyām vandamānābhyaḥ
Ablativevandamānāyāḥ vandamānābhyām vandamānābhyaḥ
Genitivevandamānāyāḥ vandamānayoḥ vandamānānām
Locativevandamānāyām vandamānayoḥ vandamānāsu

Adverb -vandamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria