Declension table of ?vandamāna

Deva

NeuterSingularDualPlural
Nominativevandamānam vandamāne vandamānāni
Vocativevandamāna vandamāne vandamānāni
Accusativevandamānam vandamāne vandamānāni
Instrumentalvandamānena vandamānābhyām vandamānaiḥ
Dativevandamānāya vandamānābhyām vandamānebhyaḥ
Ablativevandamānāt vandamānābhyām vandamānebhyaḥ
Genitivevandamānasya vandamānayoḥ vandamānānām
Locativevandamāne vandamānayoḥ vandamāneṣu

Compound vandamāna -

Adverb -vandamānam -vandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria