The Sanskrit Grammarian: Declension |
---|
Declension table of vanavāsi |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanavāsiḥ | vanavāsī | vanavāsayaḥ |
Vocative | vanavāse | vanavāsī | vanavāsayaḥ |
Accusative | vanavāsim | vanavāsī | vanavāsīḥ |
Instrumental | vanavāsyā | vanavāsibhyām | vanavāsibhiḥ |
Dative | vanavāsyai | vanavāsaye | vanavāsibhyām | vanavāsibhyaḥ |
Ablative | vanavāsyāḥ | vanavāseḥ | vanavāsibhyām | vanavāsibhyaḥ |
Genitive | vanavāsyāḥ | vanavāseḥ | vanavāsyoḥ | vanavāsīnām |
Locative | vanavāsyām | vanavāsau | vanavāsyoḥ | vanavāsiṣu |