Declension table of ?vanarāṣṭaka

Deva

NeuterSingularDualPlural
Nominativevanarāṣṭakam vanarāṣṭake vanarāṣṭakāni
Vocativevanarāṣṭaka vanarāṣṭake vanarāṣṭakāni
Accusativevanarāṣṭakam vanarāṣṭake vanarāṣṭakāni
Instrumentalvanarāṣṭakena vanarāṣṭakābhyām vanarāṣṭakaiḥ
Dativevanarāṣṭakāya vanarāṣṭakābhyām vanarāṣṭakebhyaḥ
Ablativevanarāṣṭakāt vanarāṣṭakābhyām vanarāṣṭakebhyaḥ
Genitivevanarāṣṭakasya vanarāṣṭakayoḥ vanarāṣṭakānām
Locativevanarāṣṭake vanarāṣṭakayoḥ vanarāṣṭakeṣu

Compound vanarāṣṭaka -

Adverb -vanarāṣṭakam -vanarāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria