सुबन्तावली ?वनपुष्पमयी

Roma

स्त्रीएकद्विबहु
प्रथमावनपुष्पमयी वनपुष्पमय्यौ वनपुष्पमय्यः
सम्बोधनम्वनपुष्पमयि वनपुष्पमय्यौ वनपुष्पमय्यः
द्वितीयावनपुष्पमयीम् वनपुष्पमय्यौ वनपुष्पमयीः
तृतीयावनपुष्पमय्या वनपुष्पमयीभ्याम् वनपुष्पमयीभिः
चतुर्थीवनपुष्पमय्यै वनपुष्पमयीभ्याम् वनपुष्पमयीभ्यः
पञ्चमीवनपुष्पमय्याः वनपुष्पमयीभ्याम् वनपुष्पमयीभ्यः
षष्ठीवनपुष्पमय्याः वनपुष्पमय्योः वनपुष्पमयीणाम्
सप्तमीवनपुष्पमय्याम् वनपुष्पमय्योः वनपुष्पमयीषु

समास वनपुष्पमयि वनपुष्पमयी

अव्यय ॰वनपुष्पमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria