सुबन्तावली ?वनपुष्पमय

Roma

नपुंसकम्एकद्विबहु
प्रथमावनपुष्पमयम् वनपुष्पमये वनपुष्पमयाणि
सम्बोधनम्वनपुष्पमय वनपुष्पमये वनपुष्पमयाणि
द्वितीयावनपुष्पमयम् वनपुष्पमये वनपुष्पमयाणि
तृतीयावनपुष्पमयेण वनपुष्पमयाभ्याम् वनपुष्पमयैः
चतुर्थीवनपुष्पमयाय वनपुष्पमयाभ्याम् वनपुष्पमयेभ्यः
पञ्चमीवनपुष्पमयात् वनपुष्पमयाभ्याम् वनपुष्पमयेभ्यः
षष्ठीवनपुष्पमयस्य वनपुष्पमययोः वनपुष्पमयाणाम्
सप्तमीवनपुष्पमये वनपुष्पमययोः वनपुष्पमयेषु

समास वनपुष्पमय

अव्यय ॰वनपुष्पमयम् ॰वनपुष्पमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria