सुबन्तावली ?वनपालक

Roma

पुमान्एकद्विबहु
प्रथमावनपालकः वनपालकौ वनपालकाः
सम्बोधनम्वनपालक वनपालकौ वनपालकाः
द्वितीयावनपालकम् वनपालकौ वनपालकान्
तृतीयावनपालकेन वनपालकाभ्याम् वनपालकैः वनपालकेभिः
चतुर्थीवनपालकाय वनपालकाभ्याम् वनपालकेभ्यः
पञ्चमीवनपालकात् वनपालकाभ्याम् वनपालकेभ्यः
षष्ठीवनपालकस्य वनपालकयोः वनपालकानाम्
सप्तमीवनपालके वनपालकयोः वनपालकेषु

समास वनपालक

अव्यय ॰वनपालकम् ॰वनपालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria